वांछित मन्त्र चुनें

म॒हो नो॑ रा॒य आ भ॑र॒ पव॑मान ज॒ही मृध॑: । रास्वे॑न्दो वी॒रव॒द्यश॑: ॥

अंग्रेज़ी लिप्यंतरण

maho no rāya ā bhara pavamāna jahī mṛdhaḥ | rāsvendo vīravad yaśaḥ ||

पद पाठ

म॒हः । नः॒ । रा॒यः । आ । भ॒र॒ । पव॑मान । ज॒हि । मृधः॑ । रास्व॑ । इ॒न्दो॒ इति॑ । वी॒रऽव॑त् । यसः॑ ॥ ९.६१.२६

ऋग्वेद » मण्डल:9» सूक्त:61» मन्त्र:26 | अष्टक:7» अध्याय:1» वर्ग:23» मन्त्र:1 | मण्डल:9» अनुवाक:3» मन्त्र:26


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे ऐश्वर्यसम्पन्न ! भवान् (नः) हमको (महः रायः आभर) पवित्र धन से परिपूर्ण करिये। (पवमान) हे सर्वरक्षक ! (मृधः जहि) हिंसकों को नष्ट करिये (वीरवत् यशः रास्व) वीरों के सहित यश को प्रकट करिये ॥२६॥
भावार्थभाषाः - इस मन्त्र में राजधर्म का उपदेश है। जो पुरुष राजधर्मपालन करते हैं, वे वीर पुरुषों को उत्पन्न करके प्रजा को सर्वथा सुरक्षित करते हैं ॥२६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे ऐश्वर्यसम्पन्न ! भवान् (नः) अस्मान् (महः रायः आभर) पवित्रधनैः परिपूरयतु (पवमान) हे जगत्त्रातः ! (मृधः जहि) हिंसकान्नाशयतु (वीरवत् यशः रास्व) वीरसहितं यशः प्रकटयतु  ॥२६॥